वांछित मन्त्र चुनें

आत्सोम॑ इन्द्रि॒यो रसो॒ वज्र॑: सहस्र॒सा भु॑वत् । उ॒क्थं यद॑स्य॒ जाय॑ते ॥

अंग्रेज़ी लिप्यंतरण

āt soma indriyo raso vajraḥ sahasrasā bhuvat | ukthaṁ yad asya jāyate ||

पद पाठ

आत् । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ । वज्रः॑ । स॒ह॒स्र॒ऽसाः । भु॒व॒त् । उ॒क्थम् । यत् । अ॒स्य॒ । जाय॑ते ॥ ९.४७.३

ऋग्वेद » मण्डल:9» सूक्त:47» मन्त्र:3 | अष्टक:7» अध्याय:1» वर्ग:4» मन्त्र:3 | मण्डल:9» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यत् अस्य उक्थम् जायते) अब इस परमात्मा की वेदरूपी स्तुति का आविर्भाव होता है (आत्) तब (सोमः) वह परमात्मा (इन्द्रियः रसः) जीवात्मा का तृप्तिकारक आनन्दमय रस तथा (वज्रः) दुष्टों से रक्षा करने के लिये शस्त्ररूप और (सहस्रसाः) अनन्त शक्तियों का प्रदाता (भुवत्) होता है ॥३॥
भावार्थभाषाः - जीवात्मा के लिये परमात्मा ने अनन्त शक्तियें प्रदान की हैं, परन्तु उन सबका आविर्भाव तभी होता है, जब जीवात्मा वेदों द्वारा उन शक्तियों का ज्ञाता बनता है ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यत् अस्य उक्थम् जायते) यदास्य परमात्मनः वेदरूपिणी स्तुतिराविर्भवति (आत्) तदा (सोमः) स परमात्मा (इन्द्रियः रसः) जीवात्मनस्तृप्तिकारकं मोदमयरसं तथा (वज्रः) दुष्टेभ्यो रक्षणाय शस्त्ररूपः तथा (सहस्रसाः) अनन्तशक्तिप्रदाता (भुवत्) भवति ॥३॥